Declension table of ?śodhyamāna

Deva

MasculineSingularDualPlural
Nominativeśodhyamānaḥ śodhyamānau śodhyamānāḥ
Vocativeśodhyamāna śodhyamānau śodhyamānāḥ
Accusativeśodhyamānam śodhyamānau śodhyamānān
Instrumentalśodhyamānena śodhyamānābhyām śodhyamānaiḥ śodhyamānebhiḥ
Dativeśodhyamānāya śodhyamānābhyām śodhyamānebhyaḥ
Ablativeśodhyamānāt śodhyamānābhyām śodhyamānebhyaḥ
Genitiveśodhyamānasya śodhyamānayoḥ śodhyamānānām
Locativeśodhyamāne śodhyamānayoḥ śodhyamāneṣu

Compound śodhyamāna -

Adverb -śodhyamānam -śodhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria