Conjugation tables of ?śaṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśaṭhayāmi śaṭhayāvaḥ śaṭhayāmaḥ
Secondśaṭhayasi śaṭhayathaḥ śaṭhayatha
Thirdśaṭhayati śaṭhayataḥ śaṭhayanti


MiddleSingularDualPlural
Firstśaṭhaye śaṭhayāvahe śaṭhayāmahe
Secondśaṭhayase śaṭhayethe śaṭhayadhve
Thirdśaṭhayate śaṭhayete śaṭhayante


PassiveSingularDualPlural
Firstśaṭhye śaṭhyāvahe śaṭhyāmahe
Secondśaṭhyase śaṭhyethe śaṭhyadhve
Thirdśaṭhyate śaṭhyete śaṭhyante


Imperfect

ActiveSingularDualPlural
Firstaśaṭhayam aśaṭhayāva aśaṭhayāma
Secondaśaṭhayaḥ aśaṭhayatam aśaṭhayata
Thirdaśaṭhayat aśaṭhayatām aśaṭhayan


MiddleSingularDualPlural
Firstaśaṭhaye aśaṭhayāvahi aśaṭhayāmahi
Secondaśaṭhayathāḥ aśaṭhayethām aśaṭhayadhvam
Thirdaśaṭhayata aśaṭhayetām aśaṭhayanta


PassiveSingularDualPlural
Firstaśaṭhye aśaṭhyāvahi aśaṭhyāmahi
Secondaśaṭhyathāḥ aśaṭhyethām aśaṭhyadhvam
Thirdaśaṭhyata aśaṭhyetām aśaṭhyanta


Optative

ActiveSingularDualPlural
Firstśaṭhayeyam śaṭhayeva śaṭhayema
Secondśaṭhayeḥ śaṭhayetam śaṭhayeta
Thirdśaṭhayet śaṭhayetām śaṭhayeyuḥ


MiddleSingularDualPlural
Firstśaṭhayeya śaṭhayevahi śaṭhayemahi
Secondśaṭhayethāḥ śaṭhayeyāthām śaṭhayedhvam
Thirdśaṭhayeta śaṭhayeyātām śaṭhayeran


PassiveSingularDualPlural
Firstśaṭhyeya śaṭhyevahi śaṭhyemahi
Secondśaṭhyethāḥ śaṭhyeyāthām śaṭhyedhvam
Thirdśaṭhyeta śaṭhyeyātām śaṭhyeran


Imperative

ActiveSingularDualPlural
Firstśaṭhayāni śaṭhayāva śaṭhayāma
Secondśaṭhaya śaṭhayatam śaṭhayata
Thirdśaṭhayatu śaṭhayatām śaṭhayantu


MiddleSingularDualPlural
Firstśaṭhayai śaṭhayāvahai śaṭhayāmahai
Secondśaṭhayasva śaṭhayethām śaṭhayadhvam
Thirdśaṭhayatām śaṭhayetām śaṭhayantām


PassiveSingularDualPlural
Firstśaṭhyai śaṭhyāvahai śaṭhyāmahai
Secondśaṭhyasva śaṭhyethām śaṭhyadhvam
Thirdśaṭhyatām śaṭhyetām śaṭhyantām


Future

ActiveSingularDualPlural
Firstśaṭhayiṣyāmi śaṭhayiṣyāvaḥ śaṭhayiṣyāmaḥ
Secondśaṭhayiṣyasi śaṭhayiṣyathaḥ śaṭhayiṣyatha
Thirdśaṭhayiṣyati śaṭhayiṣyataḥ śaṭhayiṣyanti


MiddleSingularDualPlural
Firstśaṭhayiṣye śaṭhayiṣyāvahe śaṭhayiṣyāmahe
Secondśaṭhayiṣyase śaṭhayiṣyethe śaṭhayiṣyadhve
Thirdśaṭhayiṣyate śaṭhayiṣyete śaṭhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśaṭhayitāsmi śaṭhayitāsvaḥ śaṭhayitāsmaḥ
Secondśaṭhayitāsi śaṭhayitāsthaḥ śaṭhayitāstha
Thirdśaṭhayitā śaṭhayitārau śaṭhayitāraḥ

Participles

Past Passive Participle
śaṭhita m. n. śaṭhitā f.

Past Active Participle
śaṭhitavat m. n. śaṭhitavatī f.

Present Active Participle
śaṭhayat m. n. śaṭhayantī f.

Present Middle Participle
śaṭhayamāna m. n. śaṭhayamānā f.

Present Passive Participle
śaṭhyamāna m. n. śaṭhyamānā f.

Future Active Participle
śaṭhayiṣyat m. n. śaṭhayiṣyantī f.

Future Middle Participle
śaṭhayiṣyamāṇa m. n. śaṭhayiṣyamāṇā f.

Future Passive Participle
śaṭhayitavya m. n. śaṭhayitavyā f.

Future Passive Participle
śaṭhya m. n. śaṭhyā f.

Future Passive Participle
śaṭhanīya m. n. śaṭhanīyā f.

Indeclinable forms

Infinitive
śaṭhayitum

Absolutive
śaṭhayitvā

Absolutive
-śaṭhayya

Periphrastic Perfect
śaṭhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria