Declension table of ?śaṭhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśaṭhayiṣyamāṇam śaṭhayiṣyamāṇe śaṭhayiṣyamāṇāni
Vocativeśaṭhayiṣyamāṇa śaṭhayiṣyamāṇe śaṭhayiṣyamāṇāni
Accusativeśaṭhayiṣyamāṇam śaṭhayiṣyamāṇe śaṭhayiṣyamāṇāni
Instrumentalśaṭhayiṣyamāṇena śaṭhayiṣyamāṇābhyām śaṭhayiṣyamāṇaiḥ
Dativeśaṭhayiṣyamāṇāya śaṭhayiṣyamāṇābhyām śaṭhayiṣyamāṇebhyaḥ
Ablativeśaṭhayiṣyamāṇāt śaṭhayiṣyamāṇābhyām śaṭhayiṣyamāṇebhyaḥ
Genitiveśaṭhayiṣyamāṇasya śaṭhayiṣyamāṇayoḥ śaṭhayiṣyamāṇānām
Locativeśaṭhayiṣyamāṇe śaṭhayiṣyamāṇayoḥ śaṭhayiṣyamāṇeṣu

Compound śaṭhayiṣyamāṇa -

Adverb -śaṭhayiṣyamāṇam -śaṭhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria