Declension table of ?śaṭhayamāna

Deva

MasculineSingularDualPlural
Nominativeśaṭhayamānaḥ śaṭhayamānau śaṭhayamānāḥ
Vocativeśaṭhayamāna śaṭhayamānau śaṭhayamānāḥ
Accusativeśaṭhayamānam śaṭhayamānau śaṭhayamānān
Instrumentalśaṭhayamānena śaṭhayamānābhyām śaṭhayamānaiḥ śaṭhayamānebhiḥ
Dativeśaṭhayamānāya śaṭhayamānābhyām śaṭhayamānebhyaḥ
Ablativeśaṭhayamānāt śaṭhayamānābhyām śaṭhayamānebhyaḥ
Genitiveśaṭhayamānasya śaṭhayamānayoḥ śaṭhayamānānām
Locativeśaṭhayamāne śaṭhayamānayoḥ śaṭhayamāneṣu

Compound śaṭhayamāna -

Adverb -śaṭhayamānam -śaṭhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria