Declension table of ?śaṭhayitavya

Deva

MasculineSingularDualPlural
Nominativeśaṭhayitavyaḥ śaṭhayitavyau śaṭhayitavyāḥ
Vocativeśaṭhayitavya śaṭhayitavyau śaṭhayitavyāḥ
Accusativeśaṭhayitavyam śaṭhayitavyau śaṭhayitavyān
Instrumentalśaṭhayitavyena śaṭhayitavyābhyām śaṭhayitavyaiḥ śaṭhayitavyebhiḥ
Dativeśaṭhayitavyāya śaṭhayitavyābhyām śaṭhayitavyebhyaḥ
Ablativeśaṭhayitavyāt śaṭhayitavyābhyām śaṭhayitavyebhyaḥ
Genitiveśaṭhayitavyasya śaṭhayitavyayoḥ śaṭhayitavyānām
Locativeśaṭhayitavye śaṭhayitavyayoḥ śaṭhayitavyeṣu

Compound śaṭhayitavya -

Adverb -śaṭhayitavyam -śaṭhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria