Declension table of ?śaṭhayitavyā

Deva

FeminineSingularDualPlural
Nominativeśaṭhayitavyā śaṭhayitavye śaṭhayitavyāḥ
Vocativeśaṭhayitavye śaṭhayitavye śaṭhayitavyāḥ
Accusativeśaṭhayitavyām śaṭhayitavye śaṭhayitavyāḥ
Instrumentalśaṭhayitavyayā śaṭhayitavyābhyām śaṭhayitavyābhiḥ
Dativeśaṭhayitavyāyai śaṭhayitavyābhyām śaṭhayitavyābhyaḥ
Ablativeśaṭhayitavyāyāḥ śaṭhayitavyābhyām śaṭhayitavyābhyaḥ
Genitiveśaṭhayitavyāyāḥ śaṭhayitavyayoḥ śaṭhayitavyānām
Locativeśaṭhayitavyāyām śaṭhayitavyayoḥ śaṭhayitavyāsu

Adverb -śaṭhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria