Declension table of ?śaṭhitavat

Deva

MasculineSingularDualPlural
Nominativeśaṭhitavān śaṭhitavantau śaṭhitavantaḥ
Vocativeśaṭhitavan śaṭhitavantau śaṭhitavantaḥ
Accusativeśaṭhitavantam śaṭhitavantau śaṭhitavataḥ
Instrumentalśaṭhitavatā śaṭhitavadbhyām śaṭhitavadbhiḥ
Dativeśaṭhitavate śaṭhitavadbhyām śaṭhitavadbhyaḥ
Ablativeśaṭhitavataḥ śaṭhitavadbhyām śaṭhitavadbhyaḥ
Genitiveśaṭhitavataḥ śaṭhitavatoḥ śaṭhitavatām
Locativeśaṭhitavati śaṭhitavatoḥ śaṭhitavatsu

Compound śaṭhitavat -

Adverb -śaṭhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria