Declension table of ?śaṭhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśaṭhayiṣyantī śaṭhayiṣyantyau śaṭhayiṣyantyaḥ
Vocativeśaṭhayiṣyanti śaṭhayiṣyantyau śaṭhayiṣyantyaḥ
Accusativeśaṭhayiṣyantīm śaṭhayiṣyantyau śaṭhayiṣyantīḥ
Instrumentalśaṭhayiṣyantyā śaṭhayiṣyantībhyām śaṭhayiṣyantībhiḥ
Dativeśaṭhayiṣyantyai śaṭhayiṣyantībhyām śaṭhayiṣyantībhyaḥ
Ablativeśaṭhayiṣyantyāḥ śaṭhayiṣyantībhyām śaṭhayiṣyantībhyaḥ
Genitiveśaṭhayiṣyantyāḥ śaṭhayiṣyantyoḥ śaṭhayiṣyantīnām
Locativeśaṭhayiṣyantyām śaṭhayiṣyantyoḥ śaṭhayiṣyantīṣu

Compound śaṭhayiṣyanti - śaṭhayiṣyantī -

Adverb -śaṭhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria