Declension table of ?śaṭhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśaṭhayiṣyamāṇā śaṭhayiṣyamāṇe śaṭhayiṣyamāṇāḥ
Vocativeśaṭhayiṣyamāṇe śaṭhayiṣyamāṇe śaṭhayiṣyamāṇāḥ
Accusativeśaṭhayiṣyamāṇām śaṭhayiṣyamāṇe śaṭhayiṣyamāṇāḥ
Instrumentalśaṭhayiṣyamāṇayā śaṭhayiṣyamāṇābhyām śaṭhayiṣyamāṇābhiḥ
Dativeśaṭhayiṣyamāṇāyai śaṭhayiṣyamāṇābhyām śaṭhayiṣyamāṇābhyaḥ
Ablativeśaṭhayiṣyamāṇāyāḥ śaṭhayiṣyamāṇābhyām śaṭhayiṣyamāṇābhyaḥ
Genitiveśaṭhayiṣyamāṇāyāḥ śaṭhayiṣyamāṇayoḥ śaṭhayiṣyamāṇānām
Locativeśaṭhayiṣyamāṇāyām śaṭhayiṣyamāṇayoḥ śaṭhayiṣyamāṇāsu

Adverb -śaṭhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria