Declension table of ?śaṭhyamāna

Deva

MasculineSingularDualPlural
Nominativeśaṭhyamānaḥ śaṭhyamānau śaṭhyamānāḥ
Vocativeśaṭhyamāna śaṭhyamānau śaṭhyamānāḥ
Accusativeśaṭhyamānam śaṭhyamānau śaṭhyamānān
Instrumentalśaṭhyamānena śaṭhyamānābhyām śaṭhyamānaiḥ śaṭhyamānebhiḥ
Dativeśaṭhyamānāya śaṭhyamānābhyām śaṭhyamānebhyaḥ
Ablativeśaṭhyamānāt śaṭhyamānābhyām śaṭhyamānebhyaḥ
Genitiveśaṭhyamānasya śaṭhyamānayoḥ śaṭhyamānānām
Locativeśaṭhyamāne śaṭhyamānayoḥ śaṭhyamāneṣu

Compound śaṭhyamāna -

Adverb -śaṭhyamānam -śaṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria