Declension table of ?śaṭhita

Deva

NeuterSingularDualPlural
Nominativeśaṭhitam śaṭhite śaṭhitāni
Vocativeśaṭhita śaṭhite śaṭhitāni
Accusativeśaṭhitam śaṭhite śaṭhitāni
Instrumentalśaṭhitena śaṭhitābhyām śaṭhitaiḥ
Dativeśaṭhitāya śaṭhitābhyām śaṭhitebhyaḥ
Ablativeśaṭhitāt śaṭhitābhyām śaṭhitebhyaḥ
Genitiveśaṭhitasya śaṭhitayoḥ śaṭhitānām
Locativeśaṭhite śaṭhitayoḥ śaṭhiteṣu

Compound śaṭhita -

Adverb -śaṭhitam -śaṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria