Declension table of ?śaṭhita

Deva

MasculineSingularDualPlural
Nominativeśaṭhitaḥ śaṭhitau śaṭhitāḥ
Vocativeśaṭhita śaṭhitau śaṭhitāḥ
Accusativeśaṭhitam śaṭhitau śaṭhitān
Instrumentalśaṭhitena śaṭhitābhyām śaṭhitaiḥ śaṭhitebhiḥ
Dativeśaṭhitāya śaṭhitābhyām śaṭhitebhyaḥ
Ablativeśaṭhitāt śaṭhitābhyām śaṭhitebhyaḥ
Genitiveśaṭhitasya śaṭhitayoḥ śaṭhitānām
Locativeśaṭhite śaṭhitayoḥ śaṭhiteṣu

Compound śaṭhita -

Adverb -śaṭhitam -śaṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria