Declension table of ?śaṭhitavat

Deva

NeuterSingularDualPlural
Nominativeśaṭhitavat śaṭhitavantī śaṭhitavatī śaṭhitavanti
Vocativeśaṭhitavat śaṭhitavantī śaṭhitavatī śaṭhitavanti
Accusativeśaṭhitavat śaṭhitavantī śaṭhitavatī śaṭhitavanti
Instrumentalśaṭhitavatā śaṭhitavadbhyām śaṭhitavadbhiḥ
Dativeśaṭhitavate śaṭhitavadbhyām śaṭhitavadbhyaḥ
Ablativeśaṭhitavataḥ śaṭhitavadbhyām śaṭhitavadbhyaḥ
Genitiveśaṭhitavataḥ śaṭhitavatoḥ śaṭhitavatām
Locativeśaṭhitavati śaṭhitavatoḥ śaṭhitavatsu

Adverb -śaṭhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria