Declension table of ?śaṭhayamāna

Deva

NeuterSingularDualPlural
Nominativeśaṭhayamānam śaṭhayamāne śaṭhayamānāni
Vocativeśaṭhayamāna śaṭhayamāne śaṭhayamānāni
Accusativeśaṭhayamānam śaṭhayamāne śaṭhayamānāni
Instrumentalśaṭhayamānena śaṭhayamānābhyām śaṭhayamānaiḥ
Dativeśaṭhayamānāya śaṭhayamānābhyām śaṭhayamānebhyaḥ
Ablativeśaṭhayamānāt śaṭhayamānābhyām śaṭhayamānebhyaḥ
Genitiveśaṭhayamānasya śaṭhayamānayoḥ śaṭhayamānānām
Locativeśaṭhayamāne śaṭhayamānayoḥ śaṭhayamāneṣu

Compound śaṭhayamāna -

Adverb -śaṭhayamānam -śaṭhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria