Declension table of ?śaṭhayat

Deva

MasculineSingularDualPlural
Nominativeśaṭhayan śaṭhayantau śaṭhayantaḥ
Vocativeśaṭhayan śaṭhayantau śaṭhayantaḥ
Accusativeśaṭhayantam śaṭhayantau śaṭhayataḥ
Instrumentalśaṭhayatā śaṭhayadbhyām śaṭhayadbhiḥ
Dativeśaṭhayate śaṭhayadbhyām śaṭhayadbhyaḥ
Ablativeśaṭhayataḥ śaṭhayadbhyām śaṭhayadbhyaḥ
Genitiveśaṭhayataḥ śaṭhayatoḥ śaṭhayatām
Locativeśaṭhayati śaṭhayatoḥ śaṭhayatsu

Compound śaṭhayat -

Adverb -śaṭhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria