Declension table of ?śaṭhanīyā

Deva

FeminineSingularDualPlural
Nominativeśaṭhanīyā śaṭhanīye śaṭhanīyāḥ
Vocativeśaṭhanīye śaṭhanīye śaṭhanīyāḥ
Accusativeśaṭhanīyām śaṭhanīye śaṭhanīyāḥ
Instrumentalśaṭhanīyayā śaṭhanīyābhyām śaṭhanīyābhiḥ
Dativeśaṭhanīyāyai śaṭhanīyābhyām śaṭhanīyābhyaḥ
Ablativeśaṭhanīyāyāḥ śaṭhanīyābhyām śaṭhanīyābhyaḥ
Genitiveśaṭhanīyāyāḥ śaṭhanīyayoḥ śaṭhanīyānām
Locativeśaṭhanīyāyām śaṭhanīyayoḥ śaṭhanīyāsu

Adverb -śaṭhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria