तिङन्तावली ?शठ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशठयति शठयतः शठयन्ति
मध्यमशठयसि शठयथः शठयथ
उत्तमशठयामि शठयावः शठयामः


आत्मनेपदेएकद्विबहु
प्रथमशठयते शठयेते शठयन्ते
मध्यमशठयसे शठयेथे शठयध्वे
उत्तमशठये शठयावहे शठयामहे


कर्मणिएकद्विबहु
प्रथमशठ्यते शठ्येते शठ्यन्ते
मध्यमशठ्यसे शठ्येथे शठ्यध्वे
उत्तमशठ्ये शठ्यावहे शठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशठयत् अशठयताम् अशठयन्
मध्यमअशठयः अशठयतम् अशठयत
उत्तमअशठयम् अशठयाव अशठयाम


आत्मनेपदेएकद्विबहु
प्रथमअशठयत अशठयेताम् अशठयन्त
मध्यमअशठयथाः अशठयेथाम् अशठयध्वम्
उत्तमअशठये अशठयावहि अशठयामहि


कर्मणिएकद्विबहु
प्रथमअशठ्यत अशठ्येताम् अशठ्यन्त
मध्यमअशठ्यथाः अशठ्येथाम् अशठ्यध्वम्
उत्तमअशठ्ये अशठ्यावहि अशठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशठयेत् शठयेताम् शठयेयुः
मध्यमशठयेः शठयेतम् शठयेत
उत्तमशठयेयम् शठयेव शठयेम


आत्मनेपदेएकद्विबहु
प्रथमशठयेत शठयेयाताम् शठयेरन्
मध्यमशठयेथाः शठयेयाथाम् शठयेध्वम्
उत्तमशठयेय शठयेवहि शठयेमहि


कर्मणिएकद्विबहु
प्रथमशठ्येत शठ्येयाताम् शठ्येरन्
मध्यमशठ्येथाः शठ्येयाथाम् शठ्येध्वम्
उत्तमशठ्येय शठ्येवहि शठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशठयतु शठयताम् शठयन्तु
मध्यमशठय शठयतम् शठयत
उत्तमशठयानि शठयाव शठयाम


आत्मनेपदेएकद्विबहु
प्रथमशठयताम् शठयेताम् शठयन्ताम्
मध्यमशठयस्व शठयेथाम् शठयध्वम्
उत्तमशठयै शठयावहै शठयामहै


कर्मणिएकद्विबहु
प्रथमशठ्यताम् शठ्येताम् शठ्यन्ताम्
मध्यमशठ्यस्व शठ्येथाम् शठ्यध्वम्
उत्तमशठ्यै शठ्यावहै शठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशठयिष्यति शठयिष्यतः शठयिष्यन्ति
मध्यमशठयिष्यसि शठयिष्यथः शठयिष्यथ
उत्तमशठयिष्यामि शठयिष्यावः शठयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशठयिष्यते शठयिष्येते शठयिष्यन्ते
मध्यमशठयिष्यसे शठयिष्येथे शठयिष्यध्वे
उत्तमशठयिष्ये शठयिष्यावहे शठयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशठयिता शठयितारौ शठयितारः
मध्यमशठयितासि शठयितास्थः शठयितास्थ
उत्तमशठयितास्मि शठयितास्वः शठयितास्मः

कृदन्त

क्त
शठित m. n. शठिता f.

क्तवतु
शठितवत् m. n. शठितवती f.

शतृ
शठयत् m. n. शठयन्ती f.

शानच्
शठयमान m. n. शठयमाना f.

शानच् कर्मणि
शठ्यमान m. n. शठ्यमाना f.

लुडादेश पर
शठयिष्यत् m. n. शठयिष्यन्ती f.

लुडादेश आत्म
शठयिष्यमाण m. n. शठयिष्यमाणा f.

तव्य
शठयितव्य m. n. शठयितव्या f.

यत्
शठ्य m. n. शठ्या f.

अनीयर्
शठनीय m. n. शठनीया f.

अव्यय

तुमुन्
शठयितुम्

क्त्वा
शठयित्वा

ल्यप्
॰शठय्य

लिट्
शठयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria