Declension table of ?śaṭhya

Deva

MasculineSingularDualPlural
Nominativeśaṭhyaḥ śaṭhyau śaṭhyāḥ
Vocativeśaṭhya śaṭhyau śaṭhyāḥ
Accusativeśaṭhyam śaṭhyau śaṭhyān
Instrumentalśaṭhyena śaṭhyābhyām śaṭhyaiḥ śaṭhyebhiḥ
Dativeśaṭhyāya śaṭhyābhyām śaṭhyebhyaḥ
Ablativeśaṭhyāt śaṭhyābhyām śaṭhyebhyaḥ
Genitiveśaṭhyasya śaṭhyayoḥ śaṭhyānām
Locativeśaṭhye śaṭhyayoḥ śaṭhyeṣu

Compound śaṭhya -

Adverb -śaṭhyam -śaṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria