Declension table of ?śaṭhitā

Deva

FeminineSingularDualPlural
Nominativeśaṭhitā śaṭhite śaṭhitāḥ
Vocativeśaṭhite śaṭhite śaṭhitāḥ
Accusativeśaṭhitām śaṭhite śaṭhitāḥ
Instrumentalśaṭhitayā śaṭhitābhyām śaṭhitābhiḥ
Dativeśaṭhitāyai śaṭhitābhyām śaṭhitābhyaḥ
Ablativeśaṭhitāyāḥ śaṭhitābhyām śaṭhitābhyaḥ
Genitiveśaṭhitāyāḥ śaṭhitayoḥ śaṭhitānām
Locativeśaṭhitāyām śaṭhitayoḥ śaṭhitāsu

Adverb -śaṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria