Conjugation tables of ?yakṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstyakṣayāmi yakṣayāvaḥ yakṣayāmaḥ
Secondyakṣayasi yakṣayathaḥ yakṣayatha
Thirdyakṣayati yakṣayataḥ yakṣayanti


MiddleSingularDualPlural
Firstyakṣaye yakṣayāvahe yakṣayāmahe
Secondyakṣayase yakṣayethe yakṣayadhve
Thirdyakṣayate yakṣayete yakṣayante


PassiveSingularDualPlural
Firstyakṣye yakṣyāvahe yakṣyāmahe
Secondyakṣyase yakṣyethe yakṣyadhve
Thirdyakṣyate yakṣyete yakṣyante


Imperfect

ActiveSingularDualPlural
Firstayakṣayam ayakṣayāva ayakṣayāma
Secondayakṣayaḥ ayakṣayatam ayakṣayata
Thirdayakṣayat ayakṣayatām ayakṣayan


MiddleSingularDualPlural
Firstayakṣaye ayakṣayāvahi ayakṣayāmahi
Secondayakṣayathāḥ ayakṣayethām ayakṣayadhvam
Thirdayakṣayata ayakṣayetām ayakṣayanta


PassiveSingularDualPlural
Firstayakṣye ayakṣyāvahi ayakṣyāmahi
Secondayakṣyathāḥ ayakṣyethām ayakṣyadhvam
Thirdayakṣyata ayakṣyetām ayakṣyanta


Optative

ActiveSingularDualPlural
Firstyakṣayeyam yakṣayeva yakṣayema
Secondyakṣayeḥ yakṣayetam yakṣayeta
Thirdyakṣayet yakṣayetām yakṣayeyuḥ


MiddleSingularDualPlural
Firstyakṣayeya yakṣayevahi yakṣayemahi
Secondyakṣayethāḥ yakṣayeyāthām yakṣayedhvam
Thirdyakṣayeta yakṣayeyātām yakṣayeran


PassiveSingularDualPlural
Firstyakṣyeya yakṣyevahi yakṣyemahi
Secondyakṣyethāḥ yakṣyeyāthām yakṣyedhvam
Thirdyakṣyeta yakṣyeyātām yakṣyeran


Imperative

ActiveSingularDualPlural
Firstyakṣayāṇi yakṣayāva yakṣayāma
Secondyakṣaya yakṣayatam yakṣayata
Thirdyakṣayatu yakṣayatām yakṣayantu


MiddleSingularDualPlural
Firstyakṣayai yakṣayāvahai yakṣayāmahai
Secondyakṣayasva yakṣayethām yakṣayadhvam
Thirdyakṣayatām yakṣayetām yakṣayantām


PassiveSingularDualPlural
Firstyakṣyai yakṣyāvahai yakṣyāmahai
Secondyakṣyasva yakṣyethām yakṣyadhvam
Thirdyakṣyatām yakṣyetām yakṣyantām


Future

ActiveSingularDualPlural
Firstyakṣayiṣyāmi yakṣayiṣyāvaḥ yakṣayiṣyāmaḥ
Secondyakṣayiṣyasi yakṣayiṣyathaḥ yakṣayiṣyatha
Thirdyakṣayiṣyati yakṣayiṣyataḥ yakṣayiṣyanti


MiddleSingularDualPlural
Firstyakṣayiṣye yakṣayiṣyāvahe yakṣayiṣyāmahe
Secondyakṣayiṣyase yakṣayiṣyethe yakṣayiṣyadhve
Thirdyakṣayiṣyate yakṣayiṣyete yakṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstyakṣayitāsmi yakṣayitāsvaḥ yakṣayitāsmaḥ
Secondyakṣayitāsi yakṣayitāsthaḥ yakṣayitāstha
Thirdyakṣayitā yakṣayitārau yakṣayitāraḥ

Participles

Past Passive Participle
yakṣita m. n. yakṣitā f.

Past Active Participle
yakṣitavat m. n. yakṣitavatī f.

Present Active Participle
yakṣayat m. n. yakṣayantī f.

Present Middle Participle
yakṣayamāṇa m. n. yakṣayamāṇā f.

Present Passive Participle
yakṣyamāṇa m. n. yakṣyamāṇā f.

Future Active Participle
yakṣayiṣyat m. n. yakṣayiṣyantī f.

Future Middle Participle
yakṣayiṣyamāṇa m. n. yakṣayiṣyamāṇā f.

Future Passive Participle
yakṣayitavya m. n. yakṣayitavyā f.

Future Passive Participle
yakṣya m. n. yakṣyā f.

Future Passive Participle
yakṣaṇīya m. n. yakṣaṇīyā f.

Indeclinable forms

Infinitive
yakṣayitum

Absolutive
yakṣayitvā

Absolutive
-yakṣya

Periphrastic Perfect
yakṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria