Conjugation tables of ?vehl

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvehlāmi vehlāvaḥ vehlāmaḥ
Secondvehlasi vehlathaḥ vehlatha
Thirdvehlati vehlataḥ vehlanti


MiddleSingularDualPlural
Firstvehle vehlāvahe vehlāmahe
Secondvehlase vehlethe vehladhve
Thirdvehlate vehlete vehlante


PassiveSingularDualPlural
Firstvehlye vehlyāvahe vehlyāmahe
Secondvehlyase vehlyethe vehlyadhve
Thirdvehlyate vehlyete vehlyante


Imperfect

ActiveSingularDualPlural
Firstavehlam avehlāva avehlāma
Secondavehlaḥ avehlatam avehlata
Thirdavehlat avehlatām avehlan


MiddleSingularDualPlural
Firstavehle avehlāvahi avehlāmahi
Secondavehlathāḥ avehlethām avehladhvam
Thirdavehlata avehletām avehlanta


PassiveSingularDualPlural
Firstavehlye avehlyāvahi avehlyāmahi
Secondavehlyathāḥ avehlyethām avehlyadhvam
Thirdavehlyata avehlyetām avehlyanta


Optative

ActiveSingularDualPlural
Firstvehleyam vehleva vehlema
Secondvehleḥ vehletam vehleta
Thirdvehlet vehletām vehleyuḥ


MiddleSingularDualPlural
Firstvehleya vehlevahi vehlemahi
Secondvehlethāḥ vehleyāthām vehledhvam
Thirdvehleta vehleyātām vehleran


PassiveSingularDualPlural
Firstvehlyeya vehlyevahi vehlyemahi
Secondvehlyethāḥ vehlyeyāthām vehlyedhvam
Thirdvehlyeta vehlyeyātām vehlyeran


Imperative

ActiveSingularDualPlural
Firstvehlāni vehlāva vehlāma
Secondvehla vehlatam vehlata
Thirdvehlatu vehlatām vehlantu


MiddleSingularDualPlural
Firstvehlai vehlāvahai vehlāmahai
Secondvehlasva vehlethām vehladhvam
Thirdvehlatām vehletām vehlantām


PassiveSingularDualPlural
Firstvehlyai vehlyāvahai vehlyāmahai
Secondvehlyasva vehlyethām vehlyadhvam
Thirdvehlyatām vehlyetām vehlyantām


Future

ActiveSingularDualPlural
Firstvehliṣyāmi vehliṣyāvaḥ vehliṣyāmaḥ
Secondvehliṣyasi vehliṣyathaḥ vehliṣyatha
Thirdvehliṣyati vehliṣyataḥ vehliṣyanti


MiddleSingularDualPlural
Firstvehliṣye vehliṣyāvahe vehliṣyāmahe
Secondvehliṣyase vehliṣyethe vehliṣyadhve
Thirdvehliṣyate vehliṣyete vehliṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvehlitāsmi vehlitāsvaḥ vehlitāsmaḥ
Secondvehlitāsi vehlitāsthaḥ vehlitāstha
Thirdvehlitā vehlitārau vehlitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavehla vavehliva vavehlima
Secondvavehlitha vavehlathuḥ vavehla
Thirdvavehla vavehlatuḥ vavehluḥ


MiddleSingularDualPlural
Firstvavehle vavehlivahe vavehlimahe
Secondvavehliṣe vavehlāthe vavehlidhve
Thirdvavehle vavehlāte vavehlire


Benedictive

ActiveSingularDualPlural
Firstvehlyāsam vehlyāsva vehlyāsma
Secondvehlyāḥ vehlyāstam vehlyāsta
Thirdvehlyāt vehlyāstām vehlyāsuḥ

Participles

Past Passive Participle
vehlita m. n. vehlitā f.

Past Active Participle
vehlitavat m. n. vehlitavatī f.

Present Active Participle
vehlat m. n. vehlantī f.

Present Middle Participle
vehlamāna m. n. vehlamānā f.

Present Passive Participle
vehlyamāna m. n. vehlyamānā f.

Future Active Participle
vehliṣyat m. n. vehliṣyantī f.

Future Middle Participle
vehliṣyamāṇa m. n. vehliṣyamāṇā f.

Future Passive Participle
vehlitavya m. n. vehlitavyā f.

Future Passive Participle
vehlya m. n. vehlyā f.

Future Passive Participle
vehlanīya m. n. vehlanīyā f.

Perfect Active Participle
vavehlvas m. n. vavehluṣī f.

Perfect Middle Participle
vavehlāna m. n. vavehlānā f.

Indeclinable forms

Infinitive
vehlitum

Absolutive
vehlitvā

Absolutive
-vehlya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria