Declension table of ?vehlitavya

Deva

MasculineSingularDualPlural
Nominativevehlitavyaḥ vehlitavyau vehlitavyāḥ
Vocativevehlitavya vehlitavyau vehlitavyāḥ
Accusativevehlitavyam vehlitavyau vehlitavyān
Instrumentalvehlitavyena vehlitavyābhyām vehlitavyaiḥ vehlitavyebhiḥ
Dativevehlitavyāya vehlitavyābhyām vehlitavyebhyaḥ
Ablativevehlitavyāt vehlitavyābhyām vehlitavyebhyaḥ
Genitivevehlitavyasya vehlitavyayoḥ vehlitavyānām
Locativevehlitavye vehlitavyayoḥ vehlitavyeṣu

Compound vehlitavya -

Adverb -vehlitavyam -vehlitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria