Declension table of ?vehlita

Deva

MasculineSingularDualPlural
Nominativevehlitaḥ vehlitau vehlitāḥ
Vocativevehlita vehlitau vehlitāḥ
Accusativevehlitam vehlitau vehlitān
Instrumentalvehlitena vehlitābhyām vehlitaiḥ vehlitebhiḥ
Dativevehlitāya vehlitābhyām vehlitebhyaḥ
Ablativevehlitāt vehlitābhyām vehlitebhyaḥ
Genitivevehlitasya vehlitayoḥ vehlitānām
Locativevehlite vehlitayoḥ vehliteṣu

Compound vehlita -

Adverb -vehlitam -vehlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria