Declension table of ?vavehlāna

Deva

NeuterSingularDualPlural
Nominativevavehlānam vavehlāne vavehlānāni
Vocativevavehlāna vavehlāne vavehlānāni
Accusativevavehlānam vavehlāne vavehlānāni
Instrumentalvavehlānena vavehlānābhyām vavehlānaiḥ
Dativevavehlānāya vavehlānābhyām vavehlānebhyaḥ
Ablativevavehlānāt vavehlānābhyām vavehlānebhyaḥ
Genitivevavehlānasya vavehlānayoḥ vavehlānānām
Locativevavehlāne vavehlānayoḥ vavehlāneṣu

Compound vavehlāna -

Adverb -vavehlānam -vavehlānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria