Declension table of ?vehlya

Deva

MasculineSingularDualPlural
Nominativevehlyaḥ vehlyau vehlyāḥ
Vocativevehlya vehlyau vehlyāḥ
Accusativevehlyam vehlyau vehlyān
Instrumentalvehlyena vehlyābhyām vehlyaiḥ vehlyebhiḥ
Dativevehlyāya vehlyābhyām vehlyebhyaḥ
Ablativevehlyāt vehlyābhyām vehlyebhyaḥ
Genitivevehlyasya vehlyayoḥ vehlyānām
Locativevehlye vehlyayoḥ vehlyeṣu

Compound vehlya -

Adverb -vehlyam -vehlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria