Declension table of ?vehlitavya

Deva

NeuterSingularDualPlural
Nominativevehlitavyam vehlitavye vehlitavyāni
Vocativevehlitavya vehlitavye vehlitavyāni
Accusativevehlitavyam vehlitavye vehlitavyāni
Instrumentalvehlitavyena vehlitavyābhyām vehlitavyaiḥ
Dativevehlitavyāya vehlitavyābhyām vehlitavyebhyaḥ
Ablativevehlitavyāt vehlitavyābhyām vehlitavyebhyaḥ
Genitivevehlitavyasya vehlitavyayoḥ vehlitavyānām
Locativevehlitavye vehlitavyayoḥ vehlitavyeṣu

Compound vehlitavya -

Adverb -vehlitavyam -vehlitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria