Declension table of ?vehlanīya

Deva

MasculineSingularDualPlural
Nominativevehlanīyaḥ vehlanīyau vehlanīyāḥ
Vocativevehlanīya vehlanīyau vehlanīyāḥ
Accusativevehlanīyam vehlanīyau vehlanīyān
Instrumentalvehlanīyena vehlanīyābhyām vehlanīyaiḥ vehlanīyebhiḥ
Dativevehlanīyāya vehlanīyābhyām vehlanīyebhyaḥ
Ablativevehlanīyāt vehlanīyābhyām vehlanīyebhyaḥ
Genitivevehlanīyasya vehlanīyayoḥ vehlanīyānām
Locativevehlanīye vehlanīyayoḥ vehlanīyeṣu

Compound vehlanīya -

Adverb -vehlanīyam -vehlanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria