Declension table of ?vavehlvas

Deva

MasculineSingularDualPlural
Nominativevavehlvān vavehlvāṃsau vavehlvāṃsaḥ
Vocativevavehlvan vavehlvāṃsau vavehlvāṃsaḥ
Accusativevavehlvāṃsam vavehlvāṃsau vavehluṣaḥ
Instrumentalvavehluṣā vavehlvadbhyām vavehlvadbhiḥ
Dativevavehluṣe vavehlvadbhyām vavehlvadbhyaḥ
Ablativevavehluṣaḥ vavehlvadbhyām vavehlvadbhyaḥ
Genitivevavehluṣaḥ vavehluṣoḥ vavehluṣām
Locativevavehluṣi vavehluṣoḥ vavehlvatsu

Compound vavehlvat -

Adverb -vavehlvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria