Declension table of ?vehlitavatī

Deva

FeminineSingularDualPlural
Nominativevehlitavatī vehlitavatyau vehlitavatyaḥ
Vocativevehlitavati vehlitavatyau vehlitavatyaḥ
Accusativevehlitavatīm vehlitavatyau vehlitavatīḥ
Instrumentalvehlitavatyā vehlitavatībhyām vehlitavatībhiḥ
Dativevehlitavatyai vehlitavatībhyām vehlitavatībhyaḥ
Ablativevehlitavatyāḥ vehlitavatībhyām vehlitavatībhyaḥ
Genitivevehlitavatyāḥ vehlitavatyoḥ vehlitavatīnām
Locativevehlitavatyām vehlitavatyoḥ vehlitavatīṣu

Compound vehlitavati - vehlitavatī -

Adverb -vehlitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria