Declension table of ?vehliṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevehliṣyamāṇam vehliṣyamāṇe vehliṣyamāṇāni
Vocativevehliṣyamāṇa vehliṣyamāṇe vehliṣyamāṇāni
Accusativevehliṣyamāṇam vehliṣyamāṇe vehliṣyamāṇāni
Instrumentalvehliṣyamāṇena vehliṣyamāṇābhyām vehliṣyamāṇaiḥ
Dativevehliṣyamāṇāya vehliṣyamāṇābhyām vehliṣyamāṇebhyaḥ
Ablativevehliṣyamāṇāt vehliṣyamāṇābhyām vehliṣyamāṇebhyaḥ
Genitivevehliṣyamāṇasya vehliṣyamāṇayoḥ vehliṣyamāṇānām
Locativevehliṣyamāṇe vehliṣyamāṇayoḥ vehliṣyamāṇeṣu

Compound vehliṣyamāṇa -

Adverb -vehliṣyamāṇam -vehliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria