Declension table of ?vehlitavat

Deva

MasculineSingularDualPlural
Nominativevehlitavān vehlitavantau vehlitavantaḥ
Vocativevehlitavan vehlitavantau vehlitavantaḥ
Accusativevehlitavantam vehlitavantau vehlitavataḥ
Instrumentalvehlitavatā vehlitavadbhyām vehlitavadbhiḥ
Dativevehlitavate vehlitavadbhyām vehlitavadbhyaḥ
Ablativevehlitavataḥ vehlitavadbhyām vehlitavadbhyaḥ
Genitivevehlitavataḥ vehlitavatoḥ vehlitavatām
Locativevehlitavati vehlitavatoḥ vehlitavatsu

Compound vehlitavat -

Adverb -vehlitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria