Declension table of ?vehlat

Deva

NeuterSingularDualPlural
Nominativevehlat vehlantī vehlatī vehlanti
Vocativevehlat vehlantī vehlatī vehlanti
Accusativevehlat vehlantī vehlatī vehlanti
Instrumentalvehlatā vehladbhyām vehladbhiḥ
Dativevehlate vehladbhyām vehladbhyaḥ
Ablativevehlataḥ vehladbhyām vehladbhyaḥ
Genitivevehlataḥ vehlatoḥ vehlatām
Locativevehlati vehlatoḥ vehlatsu

Adverb -vehlatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria