Declension table of ?vavehlānā

Deva

FeminineSingularDualPlural
Nominativevavehlānā vavehlāne vavehlānāḥ
Vocativevavehlāne vavehlāne vavehlānāḥ
Accusativevavehlānām vavehlāne vavehlānāḥ
Instrumentalvavehlānayā vavehlānābhyām vavehlānābhiḥ
Dativevavehlānāyai vavehlānābhyām vavehlānābhyaḥ
Ablativevavehlānāyāḥ vavehlānābhyām vavehlānābhyaḥ
Genitivevavehlānāyāḥ vavehlānayoḥ vavehlānānām
Locativevavehlānāyām vavehlānayoḥ vavehlānāsu

Adverb -vavehlānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria