Declension table of ?vehliṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevehliṣyamāṇā vehliṣyamāṇe vehliṣyamāṇāḥ
Vocativevehliṣyamāṇe vehliṣyamāṇe vehliṣyamāṇāḥ
Accusativevehliṣyamāṇām vehliṣyamāṇe vehliṣyamāṇāḥ
Instrumentalvehliṣyamāṇayā vehliṣyamāṇābhyām vehliṣyamāṇābhiḥ
Dativevehliṣyamāṇāyai vehliṣyamāṇābhyām vehliṣyamāṇābhyaḥ
Ablativevehliṣyamāṇāyāḥ vehliṣyamāṇābhyām vehliṣyamāṇābhyaḥ
Genitivevehliṣyamāṇāyāḥ vehliṣyamāṇayoḥ vehliṣyamāṇānām
Locativevehliṣyamāṇāyām vehliṣyamāṇayoḥ vehliṣyamāṇāsu

Adverb -vehliṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria