Declension table of ?vehlanīya

Deva

NeuterSingularDualPlural
Nominativevehlanīyam vehlanīye vehlanīyāni
Vocativevehlanīya vehlanīye vehlanīyāni
Accusativevehlanīyam vehlanīye vehlanīyāni
Instrumentalvehlanīyena vehlanīyābhyām vehlanīyaiḥ
Dativevehlanīyāya vehlanīyābhyām vehlanīyebhyaḥ
Ablativevehlanīyāt vehlanīyābhyām vehlanīyebhyaḥ
Genitivevehlanīyasya vehlanīyayoḥ vehlanīyānām
Locativevehlanīye vehlanīyayoḥ vehlanīyeṣu

Compound vehlanīya -

Adverb -vehlanīyam -vehlanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria