Declension table of ?vehlamāna

Deva

NeuterSingularDualPlural
Nominativevehlamānam vehlamāne vehlamānāni
Vocativevehlamāna vehlamāne vehlamānāni
Accusativevehlamānam vehlamāne vehlamānāni
Instrumentalvehlamānena vehlamānābhyām vehlamānaiḥ
Dativevehlamānāya vehlamānābhyām vehlamānebhyaḥ
Ablativevehlamānāt vehlamānābhyām vehlamānebhyaḥ
Genitivevehlamānasya vehlamānayoḥ vehlamānānām
Locativevehlamāne vehlamānayoḥ vehlamāneṣu

Compound vehlamāna -

Adverb -vehlamānam -vehlamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria