Declension table of ?vehlitā

Deva

FeminineSingularDualPlural
Nominativevehlitā vehlite vehlitāḥ
Vocativevehlite vehlite vehlitāḥ
Accusativevehlitām vehlite vehlitāḥ
Instrumentalvehlitayā vehlitābhyām vehlitābhiḥ
Dativevehlitāyai vehlitābhyām vehlitābhyaḥ
Ablativevehlitāyāḥ vehlitābhyām vehlitābhyaḥ
Genitivevehlitāyāḥ vehlitayoḥ vehlitānām
Locativevehlitāyām vehlitayoḥ vehlitāsu

Adverb -vehlitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria