Declension table of ?vehliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevehliṣyamāṇaḥ vehliṣyamāṇau vehliṣyamāṇāḥ
Vocativevehliṣyamāṇa vehliṣyamāṇau vehliṣyamāṇāḥ
Accusativevehliṣyamāṇam vehliṣyamāṇau vehliṣyamāṇān
Instrumentalvehliṣyamāṇena vehliṣyamāṇābhyām vehliṣyamāṇaiḥ vehliṣyamāṇebhiḥ
Dativevehliṣyamāṇāya vehliṣyamāṇābhyām vehliṣyamāṇebhyaḥ
Ablativevehliṣyamāṇāt vehliṣyamāṇābhyām vehliṣyamāṇebhyaḥ
Genitivevehliṣyamāṇasya vehliṣyamāṇayoḥ vehliṣyamāṇānām
Locativevehliṣyamāṇe vehliṣyamāṇayoḥ vehliṣyamāṇeṣu

Compound vehliṣyamāṇa -

Adverb -vehliṣyamāṇam -vehliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria