Conjugation tables of ?vaṅg

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvaṅgāmi vaṅgāvaḥ vaṅgāmaḥ
Secondvaṅgasi vaṅgathaḥ vaṅgatha
Thirdvaṅgati vaṅgataḥ vaṅganti


MiddleSingularDualPlural
Firstvaṅge vaṅgāvahe vaṅgāmahe
Secondvaṅgase vaṅgethe vaṅgadhve
Thirdvaṅgate vaṅgete vaṅgante


PassiveSingularDualPlural
Firstvaṅgye vaṅgyāvahe vaṅgyāmahe
Secondvaṅgyase vaṅgyethe vaṅgyadhve
Thirdvaṅgyate vaṅgyete vaṅgyante


Imperfect

ActiveSingularDualPlural
Firstavaṅgam avaṅgāva avaṅgāma
Secondavaṅgaḥ avaṅgatam avaṅgata
Thirdavaṅgat avaṅgatām avaṅgan


MiddleSingularDualPlural
Firstavaṅge avaṅgāvahi avaṅgāmahi
Secondavaṅgathāḥ avaṅgethām avaṅgadhvam
Thirdavaṅgata avaṅgetām avaṅganta


PassiveSingularDualPlural
Firstavaṅgye avaṅgyāvahi avaṅgyāmahi
Secondavaṅgyathāḥ avaṅgyethām avaṅgyadhvam
Thirdavaṅgyata avaṅgyetām avaṅgyanta


Optative

ActiveSingularDualPlural
Firstvaṅgeyam vaṅgeva vaṅgema
Secondvaṅgeḥ vaṅgetam vaṅgeta
Thirdvaṅget vaṅgetām vaṅgeyuḥ


MiddleSingularDualPlural
Firstvaṅgeya vaṅgevahi vaṅgemahi
Secondvaṅgethāḥ vaṅgeyāthām vaṅgedhvam
Thirdvaṅgeta vaṅgeyātām vaṅgeran


PassiveSingularDualPlural
Firstvaṅgyeya vaṅgyevahi vaṅgyemahi
Secondvaṅgyethāḥ vaṅgyeyāthām vaṅgyedhvam
Thirdvaṅgyeta vaṅgyeyātām vaṅgyeran


Imperative

ActiveSingularDualPlural
Firstvaṅgāni vaṅgāva vaṅgāma
Secondvaṅga vaṅgatam vaṅgata
Thirdvaṅgatu vaṅgatām vaṅgantu


MiddleSingularDualPlural
Firstvaṅgai vaṅgāvahai vaṅgāmahai
Secondvaṅgasva vaṅgethām vaṅgadhvam
Thirdvaṅgatām vaṅgetām vaṅgantām


PassiveSingularDualPlural
Firstvaṅgyai vaṅgyāvahai vaṅgyāmahai
Secondvaṅgyasva vaṅgyethām vaṅgyadhvam
Thirdvaṅgyatām vaṅgyetām vaṅgyantām


Future

ActiveSingularDualPlural
Firstvaṅgiṣyāmi vaṅgiṣyāvaḥ vaṅgiṣyāmaḥ
Secondvaṅgiṣyasi vaṅgiṣyathaḥ vaṅgiṣyatha
Thirdvaṅgiṣyati vaṅgiṣyataḥ vaṅgiṣyanti


MiddleSingularDualPlural
Firstvaṅgiṣye vaṅgiṣyāvahe vaṅgiṣyāmahe
Secondvaṅgiṣyase vaṅgiṣyethe vaṅgiṣyadhve
Thirdvaṅgiṣyate vaṅgiṣyete vaṅgiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvaṅgitāsmi vaṅgitāsvaḥ vaṅgitāsmaḥ
Secondvaṅgitāsi vaṅgitāsthaḥ vaṅgitāstha
Thirdvaṅgitā vaṅgitārau vaṅgitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavaṅga vavaṅgiva vavaṅgima
Secondvavaṅgitha vavaṅgathuḥ vavaṅga
Thirdvavaṅga vavaṅgatuḥ vavaṅguḥ


MiddleSingularDualPlural
Firstvavaṅge vavaṅgivahe vavaṅgimahe
Secondvavaṅgiṣe vavaṅgāthe vavaṅgidhve
Thirdvavaṅge vavaṅgāte vavaṅgire


Benedictive

ActiveSingularDualPlural
Firstvaṅgyāsam vaṅgyāsva vaṅgyāsma
Secondvaṅgyāḥ vaṅgyāstam vaṅgyāsta
Thirdvaṅgyāt vaṅgyāstām vaṅgyāsuḥ

Participles

Past Passive Participle
vaṅgita m. n. vaṅgitā f.

Past Active Participle
vaṅgitavat m. n. vaṅgitavatī f.

Present Active Participle
vaṅgat m. n. vaṅgantī f.

Present Middle Participle
vaṅgamāna m. n. vaṅgamānā f.

Present Passive Participle
vaṅgyamāna m. n. vaṅgyamānā f.

Future Active Participle
vaṅgiṣyat m. n. vaṅgiṣyantī f.

Future Middle Participle
vaṅgiṣyamāṇa m. n. vaṅgiṣyamāṇā f.

Future Passive Participle
vaṅgitavya m. n. vaṅgitavyā f.

Future Passive Participle
vaṅgya m. n. vaṅgyā f.

Future Passive Participle
vaṅganīya m. n. vaṅganīyā f.

Perfect Active Participle
vavaṅgvas m. n. vavaṅguṣī f.

Perfect Middle Participle
vavaṅgāna m. n. vavaṅgānā f.

Indeclinable forms

Infinitive
vaṅgitum

Absolutive
vaṅgitvā

Absolutive
-vaṅgya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria