Conjugation tables of ?vaṅg
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
vaṅgāmi
vaṅgāvaḥ
vaṅgāmaḥ
Second
vaṅgasi
vaṅgathaḥ
vaṅgatha
Third
vaṅgati
vaṅgataḥ
vaṅganti
Middle
Singular
Dual
Plural
First
vaṅge
vaṅgāvahe
vaṅgāmahe
Second
vaṅgase
vaṅgethe
vaṅgadhve
Third
vaṅgate
vaṅgete
vaṅgante
Passive
Singular
Dual
Plural
First
vaṅgye
vaṅgyāvahe
vaṅgyāmahe
Second
vaṅgyase
vaṅgyethe
vaṅgyadhve
Third
vaṅgyate
vaṅgyete
vaṅgyante
Imperfect
Active
Singular
Dual
Plural
First
avaṅgam
avaṅgāva
avaṅgāma
Second
avaṅgaḥ
avaṅgatam
avaṅgata
Third
avaṅgat
avaṅgatām
avaṅgan
Middle
Singular
Dual
Plural
First
avaṅge
avaṅgāvahi
avaṅgāmahi
Second
avaṅgathāḥ
avaṅgethām
avaṅgadhvam
Third
avaṅgata
avaṅgetām
avaṅganta
Passive
Singular
Dual
Plural
First
avaṅgye
avaṅgyāvahi
avaṅgyāmahi
Second
avaṅgyathāḥ
avaṅgyethām
avaṅgyadhvam
Third
avaṅgyata
avaṅgyetām
avaṅgyanta
Optative
Active
Singular
Dual
Plural
First
vaṅgeyam
vaṅgeva
vaṅgema
Second
vaṅgeḥ
vaṅgetam
vaṅgeta
Third
vaṅget
vaṅgetām
vaṅgeyuḥ
Middle
Singular
Dual
Plural
First
vaṅgeya
vaṅgevahi
vaṅgemahi
Second
vaṅgethāḥ
vaṅgeyāthām
vaṅgedhvam
Third
vaṅgeta
vaṅgeyātām
vaṅgeran
Passive
Singular
Dual
Plural
First
vaṅgyeya
vaṅgyevahi
vaṅgyemahi
Second
vaṅgyethāḥ
vaṅgyeyāthām
vaṅgyedhvam
Third
vaṅgyeta
vaṅgyeyātām
vaṅgyeran
Imperative
Active
Singular
Dual
Plural
First
vaṅgāni
vaṅgāva
vaṅgāma
Second
vaṅga
vaṅgatam
vaṅgata
Third
vaṅgatu
vaṅgatām
vaṅgantu
Middle
Singular
Dual
Plural
First
vaṅgai
vaṅgāvahai
vaṅgāmahai
Second
vaṅgasva
vaṅgethām
vaṅgadhvam
Third
vaṅgatām
vaṅgetām
vaṅgantām
Passive
Singular
Dual
Plural
First
vaṅgyai
vaṅgyāvahai
vaṅgyāmahai
Second
vaṅgyasva
vaṅgyethām
vaṅgyadhvam
Third
vaṅgyatām
vaṅgyetām
vaṅgyantām
Future
Active
Singular
Dual
Plural
First
vaṅgiṣyāmi
vaṅgiṣyāvaḥ
vaṅgiṣyāmaḥ
Second
vaṅgiṣyasi
vaṅgiṣyathaḥ
vaṅgiṣyatha
Third
vaṅgiṣyati
vaṅgiṣyataḥ
vaṅgiṣyanti
Middle
Singular
Dual
Plural
First
vaṅgiṣye
vaṅgiṣyāvahe
vaṅgiṣyāmahe
Second
vaṅgiṣyase
vaṅgiṣyethe
vaṅgiṣyadhve
Third
vaṅgiṣyate
vaṅgiṣyete
vaṅgiṣyante
Future2
Active
Singular
Dual
Plural
First
vaṅgitāsmi
vaṅgitāsvaḥ
vaṅgitāsmaḥ
Second
vaṅgitāsi
vaṅgitāsthaḥ
vaṅgitāstha
Third
vaṅgitā
vaṅgitārau
vaṅgitāraḥ
Perfect
Active
Singular
Dual
Plural
First
vavaṅga
vavaṅgiva
vavaṅgima
Second
vavaṅgitha
vavaṅgathuḥ
vavaṅga
Third
vavaṅga
vavaṅgatuḥ
vavaṅguḥ
Middle
Singular
Dual
Plural
First
vavaṅge
vavaṅgivahe
vavaṅgimahe
Second
vavaṅgiṣe
vavaṅgāthe
vavaṅgidhve
Third
vavaṅge
vavaṅgāte
vavaṅgire
Benedictive
Active
Singular
Dual
Plural
First
vaṅgyāsam
vaṅgyāsva
vaṅgyāsma
Second
vaṅgyāḥ
vaṅgyāstam
vaṅgyāsta
Third
vaṅgyāt
vaṅgyāstām
vaṅgyāsuḥ
Participles
Past Passive Participle
vaṅgita
m.
n.
vaṅgitā
f.
Past Active Participle
vaṅgitavat
m.
n.
vaṅgitavatī
f.
Present Active Participle
vaṅgat
m.
n.
vaṅgantī
f.
Present Middle Participle
vaṅgamāna
m.
n.
vaṅgamānā
f.
Present Passive Participle
vaṅgyamāna
m.
n.
vaṅgyamānā
f.
Future Active Participle
vaṅgiṣyat
m.
n.
vaṅgiṣyantī
f.
Future Middle Participle
vaṅgiṣyamāṇa
m.
n.
vaṅgiṣyamāṇā
f.
Future Passive Participle
vaṅgitavya
m.
n.
vaṅgitavyā
f.
Future Passive Participle
vaṅgya
m.
n.
vaṅgyā
f.
Future Passive Participle
vaṅganīya
m.
n.
vaṅganīyā
f.
Perfect Active Participle
vavaṅgvas
m.
n.
vavaṅguṣī
f.
Perfect Middle Participle
vavaṅgāna
m.
n.
vavaṅgānā
f.
Indeclinable forms
Infinitive
vaṅgitum
Absolutive
vaṅgitvā
Absolutive
-vaṅgya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024