Declension table of ?vaṅgiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevaṅgiṣyamāṇā vaṅgiṣyamāṇe vaṅgiṣyamāṇāḥ
Vocativevaṅgiṣyamāṇe vaṅgiṣyamāṇe vaṅgiṣyamāṇāḥ
Accusativevaṅgiṣyamāṇām vaṅgiṣyamāṇe vaṅgiṣyamāṇāḥ
Instrumentalvaṅgiṣyamāṇayā vaṅgiṣyamāṇābhyām vaṅgiṣyamāṇābhiḥ
Dativevaṅgiṣyamāṇāyai vaṅgiṣyamāṇābhyām vaṅgiṣyamāṇābhyaḥ
Ablativevaṅgiṣyamāṇāyāḥ vaṅgiṣyamāṇābhyām vaṅgiṣyamāṇābhyaḥ
Genitivevaṅgiṣyamāṇāyāḥ vaṅgiṣyamāṇayoḥ vaṅgiṣyamāṇānām
Locativevaṅgiṣyamāṇāyām vaṅgiṣyamāṇayoḥ vaṅgiṣyamāṇāsu

Adverb -vaṅgiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria