Declension table of ?vavaṅgvas

Deva

MasculineSingularDualPlural
Nominativevavaṅgvān vavaṅgvāṃsau vavaṅgvāṃsaḥ
Vocativevavaṅgvan vavaṅgvāṃsau vavaṅgvāṃsaḥ
Accusativevavaṅgvāṃsam vavaṅgvāṃsau vavaṅguṣaḥ
Instrumentalvavaṅguṣā vavaṅgvadbhyām vavaṅgvadbhiḥ
Dativevavaṅguṣe vavaṅgvadbhyām vavaṅgvadbhyaḥ
Ablativevavaṅguṣaḥ vavaṅgvadbhyām vavaṅgvadbhyaḥ
Genitivevavaṅguṣaḥ vavaṅguṣoḥ vavaṅguṣām
Locativevavaṅguṣi vavaṅguṣoḥ vavaṅgvatsu

Compound vavaṅgvat -

Adverb -vavaṅgvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria