Declension table of ?vaṅgat

Deva

NeuterSingularDualPlural
Nominativevaṅgat vaṅgantī vaṅgatī vaṅganti
Vocativevaṅgat vaṅgantī vaṅgatī vaṅganti
Accusativevaṅgat vaṅgantī vaṅgatī vaṅganti
Instrumentalvaṅgatā vaṅgadbhyām vaṅgadbhiḥ
Dativevaṅgate vaṅgadbhyām vaṅgadbhyaḥ
Ablativevaṅgataḥ vaṅgadbhyām vaṅgadbhyaḥ
Genitivevaṅgataḥ vaṅgatoḥ vaṅgatām
Locativevaṅgati vaṅgatoḥ vaṅgatsu

Adverb -vaṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria