Declension table of ?vaṅgat

Deva

MasculineSingularDualPlural
Nominativevaṅgan vaṅgantau vaṅgantaḥ
Vocativevaṅgan vaṅgantau vaṅgantaḥ
Accusativevaṅgantam vaṅgantau vaṅgataḥ
Instrumentalvaṅgatā vaṅgadbhyām vaṅgadbhiḥ
Dativevaṅgate vaṅgadbhyām vaṅgadbhyaḥ
Ablativevaṅgataḥ vaṅgadbhyām vaṅgadbhyaḥ
Genitivevaṅgataḥ vaṅgatoḥ vaṅgatām
Locativevaṅgati vaṅgatoḥ vaṅgatsu

Compound vaṅgat -

Adverb -vaṅgantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria