Declension table of ?vaṅganīya

Deva

MasculineSingularDualPlural
Nominativevaṅganīyaḥ vaṅganīyau vaṅganīyāḥ
Vocativevaṅganīya vaṅganīyau vaṅganīyāḥ
Accusativevaṅganīyam vaṅganīyau vaṅganīyān
Instrumentalvaṅganīyena vaṅganīyābhyām vaṅganīyaiḥ vaṅganīyebhiḥ
Dativevaṅganīyāya vaṅganīyābhyām vaṅganīyebhyaḥ
Ablativevaṅganīyāt vaṅganīyābhyām vaṅganīyebhyaḥ
Genitivevaṅganīyasya vaṅganīyayoḥ vaṅganīyānām
Locativevaṅganīye vaṅganīyayoḥ vaṅganīyeṣu

Compound vaṅganīya -

Adverb -vaṅganīyam -vaṅganīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria