Declension table of ?vavaṅguṣī

Deva

FeminineSingularDualPlural
Nominativevavaṅguṣī vavaṅguṣyau vavaṅguṣyaḥ
Vocativevavaṅguṣi vavaṅguṣyau vavaṅguṣyaḥ
Accusativevavaṅguṣīm vavaṅguṣyau vavaṅguṣīḥ
Instrumentalvavaṅguṣyā vavaṅguṣībhyām vavaṅguṣībhiḥ
Dativevavaṅguṣyai vavaṅguṣībhyām vavaṅguṣībhyaḥ
Ablativevavaṅguṣyāḥ vavaṅguṣībhyām vavaṅguṣībhyaḥ
Genitivevavaṅguṣyāḥ vavaṅguṣyoḥ vavaṅguṣīṇām
Locativevavaṅguṣyām vavaṅguṣyoḥ vavaṅguṣīṣu

Compound vavaṅguṣi - vavaṅguṣī -

Adverb -vavaṅguṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria