Declension table of ?vaṅgitā

Deva

FeminineSingularDualPlural
Nominativevaṅgitā vaṅgite vaṅgitāḥ
Vocativevaṅgite vaṅgite vaṅgitāḥ
Accusativevaṅgitām vaṅgite vaṅgitāḥ
Instrumentalvaṅgitayā vaṅgitābhyām vaṅgitābhiḥ
Dativevaṅgitāyai vaṅgitābhyām vaṅgitābhyaḥ
Ablativevaṅgitāyāḥ vaṅgitābhyām vaṅgitābhyaḥ
Genitivevaṅgitāyāḥ vaṅgitayoḥ vaṅgitānām
Locativevaṅgitāyām vaṅgitayoḥ vaṅgitāsu

Adverb -vaṅgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria