Declension table of ?vaṅgyamāna

Deva

NeuterSingularDualPlural
Nominativevaṅgyamānam vaṅgyamāne vaṅgyamānāni
Vocativevaṅgyamāna vaṅgyamāne vaṅgyamānāni
Accusativevaṅgyamānam vaṅgyamāne vaṅgyamānāni
Instrumentalvaṅgyamānena vaṅgyamānābhyām vaṅgyamānaiḥ
Dativevaṅgyamānāya vaṅgyamānābhyām vaṅgyamānebhyaḥ
Ablativevaṅgyamānāt vaṅgyamānābhyām vaṅgyamānebhyaḥ
Genitivevaṅgyamānasya vaṅgyamānayoḥ vaṅgyamānānām
Locativevaṅgyamāne vaṅgyamānayoḥ vaṅgyamāneṣu

Compound vaṅgyamāna -

Adverb -vaṅgyamānam -vaṅgyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria