Declension table of ?vaṅgyamāna

Deva

MasculineSingularDualPlural
Nominativevaṅgyamānaḥ vaṅgyamānau vaṅgyamānāḥ
Vocativevaṅgyamāna vaṅgyamānau vaṅgyamānāḥ
Accusativevaṅgyamānam vaṅgyamānau vaṅgyamānān
Instrumentalvaṅgyamānena vaṅgyamānābhyām vaṅgyamānaiḥ vaṅgyamānebhiḥ
Dativevaṅgyamānāya vaṅgyamānābhyām vaṅgyamānebhyaḥ
Ablativevaṅgyamānāt vaṅgyamānābhyām vaṅgyamānebhyaḥ
Genitivevaṅgyamānasya vaṅgyamānayoḥ vaṅgyamānānām
Locativevaṅgyamāne vaṅgyamānayoḥ vaṅgyamāneṣu

Compound vaṅgyamāna -

Adverb -vaṅgyamānam -vaṅgyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria