Declension table of ?vaṅgitavatī

Deva

FeminineSingularDualPlural
Nominativevaṅgitavatī vaṅgitavatyau vaṅgitavatyaḥ
Vocativevaṅgitavati vaṅgitavatyau vaṅgitavatyaḥ
Accusativevaṅgitavatīm vaṅgitavatyau vaṅgitavatīḥ
Instrumentalvaṅgitavatyā vaṅgitavatībhyām vaṅgitavatībhiḥ
Dativevaṅgitavatyai vaṅgitavatībhyām vaṅgitavatībhyaḥ
Ablativevaṅgitavatyāḥ vaṅgitavatībhyām vaṅgitavatībhyaḥ
Genitivevaṅgitavatyāḥ vaṅgitavatyoḥ vaṅgitavatīnām
Locativevaṅgitavatyām vaṅgitavatyoḥ vaṅgitavatīṣu

Compound vaṅgitavati - vaṅgitavatī -

Adverb -vaṅgitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria