Declension table of ?vaṅgamāna

Deva

MasculineSingularDualPlural
Nominativevaṅgamānaḥ vaṅgamānau vaṅgamānāḥ
Vocativevaṅgamāna vaṅgamānau vaṅgamānāḥ
Accusativevaṅgamānam vaṅgamānau vaṅgamānān
Instrumentalvaṅgamānena vaṅgamānābhyām vaṅgamānaiḥ vaṅgamānebhiḥ
Dativevaṅgamānāya vaṅgamānābhyām vaṅgamānebhyaḥ
Ablativevaṅgamānāt vaṅgamānābhyām vaṅgamānebhyaḥ
Genitivevaṅgamānasya vaṅgamānayoḥ vaṅgamānānām
Locativevaṅgamāne vaṅgamānayoḥ vaṅgamāneṣu

Compound vaṅgamāna -

Adverb -vaṅgamānam -vaṅgamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria